वांछित मन्त्र चुनें

यत्ते॒ विश्व॑मि॒दं जग॒न्मनो॑ ज॒गाम॑ दूर॒कम् । तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥

अंग्रेज़ी लिप्यंतरण

yat te viśvam idaṁ jagan mano jagāma dūrakam | tat ta ā vartayāmasīha kṣayāya jīvase ||

पद पाठ

यत् । ते॒ । विश्व॑म् । इ॒दम् । जग॑त् । मनः॑ । ज॒गाम॑ । दूर॒कम् । तत् । ते॒ । आ । व॒र्त॒या॒म॒सि॒ । इ॒ह । क्षया॑य । जी॒वसे॑ ॥ १०.५८.१०

ऋग्वेद » मण्डल:10» सूक्त:58» मन्त्र:10 | अष्टक:8» अध्याय:1» वर्ग:21» मन्त्र:4 | मण्डल:10» अनुवाक:4» मन्त्र:10


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ते) हे मानसरोग के रोगी जन ! तेरा (यत्-मनः) जो मन (इदं विश्वं जगत्-दूरकं जगाम) इस सम्पूर्ण संसार के प्रति दूर चला गया है (ते तत्……) पूर्ववत् ॥१०॥
भावार्थभाषाः - मन के रोगी का मन भ्रान्त अवस्था में सारे संसार में कभी कहीं, कभी कहीं, क्षण-क्षण में भटक रहा हो, तो उसे भी यथोचित आश्वासन उपचारों से स्वस्थ करें ॥१०॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ते) हे मानसरोगग्रस्त जन ! तव (यत्-मनः) यत् खलु मनः (इदं विश्वं जगत्-दूरकं जगाम) एतत् सर्वं जगत् प्रति दूरं गतम् (ते तत्……) पूर्ववत् ॥१०॥